【蒼山令】

未經授權,請勿轉載,謝謝合作!

----------------------------------------------------------------------------

“老大!快過來!看看這是什麼?”月如鉤突然尖叫道。

“什麼呀!”風十一正在看一個玉璋,上面雕刻的連綿山峰和縹緲的雲氣若隱若現,透着詭秘與神奇,正思考着古蜀人爲後世昭示的縹緲與玄幻…….

“蛇嗎?”風十一拉長了聲音,要知道,傳說中,好的墓穴下面一般都有靈蛇,而這靈蛇大多爲紅色,血紅血紅的,聽說也有經營如水晶或微紫如寶石的蛇,那是帝王之氣,而大多都爲開國之君或者揚名之地所具有的,但不管怎麼說,這都是氣度無比的,咬人一口,絕對的喪命,這一點,是沒的說的!

聽到尖叫,其他的人都趕了過來,不止是“風花雪月盟”,也包括常寬博士和他的考古工作人員。

順着月如鉤所指的方向,人們看到了一個巨大的玉璧,大概有一百多斤,玉不是什麼好的成色,說的確切點,與石頭無異,只是路帶光澤,整體上豪放粗獷看來也沒有人精心去雕琢!

這玉璧其實開始時常寬博士的考古人員已經發現了,通過初步目測,大家一直人爲:無論從材質和雕工上來看,都是沒什麼價值,只是一個點綴和配襯,說白了,除了塊頭大,沒貨!

由於沒有太大的價值,加之重大無比、既不在墓葬核心區又不在行走的要到上,便閒置在墓坑旁邊,月如鉤發現他,只是因爲自己累了,在雜亂的墓坑裡忙了一大天,便找個地方休息。

墓葬區的土皮早已被擡掉了,裸露的土和大大小小的坑凹隨處可見,要找個地方休息,着實不易,於是便看上了這塊“石頭”墊墊屁股,看着忙碌的人羣,愜意的效勞笑,在看看自己勞作了一大天的腿,心疼的調養了起來,社會發達了,腿用的太少了,估計N個世紀以後,腿就進化成很短很小的東西,最有可能就是象遇的臀鰭一樣,搖搖擺擺可以移動身體即可了!

眼睛自然閒來無事,便瞅上了玉璧,玉與石頭從本質上是一樣的,都是硅酸鹽、碳酸鹽和各色金屬複合而成,自己就搞不明白,爲什麼會有如此大的差異?

抱着石頭研究吧?或許能有所結果!

抱着石頭研究呀!得到了一個驚人的發現— 【蒼山令】

प्रज्ञापारमिताहॄदय सूत्रं

॥ नमः सर्वज्ञाय ॥

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां

चरमाणो व्यवलोकयति स्म ।

पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।

रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।

यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।

एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।

इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा

अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।

तस्माच्चारिपुत्र शून्यतायां न रूपं

न वेदना न संज्ञा न संस्कारा न विज्ञानं ।

न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि

न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।

न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो

यावन्न जरामरणं न जरामरणक्षयो

न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।

तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य

विहरत्यचित्तावरणः ।

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्

आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।

तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो

महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।

सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः

तद्यथा ।

गते गते पारगते परसंगते बोधि सवाहा ॥

इति प्रञापारमिताहृदयं समाप्तम् ॥